B 84-4b Gītāgūḍhārthadīpikā
Manuscript culture infobox
Filmed in: B 84/4
Title: Bhagavadgītā
Dimensions: 31 x 12.5 cm x 184 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 5/3669
Remarks:
Reel No. B 84/4b
Inventory No. New
Title Gītāgūḍhārthadīpikā
Remarks The other text contained in this multi-text manuscript is the Gītātātparyapariśuddhi.
Author
Subject Mahābhārata Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State
Size 31.0 x 12.5 cm
Binding Hole(s)
Folios 184 (176 (first text) + 8 (second text))
Lines per Page 10
Foliation The first text: figures on the verso, in the upper left-hand margin under the abbreviation gītā. tā. and in the lower right-hand margin under the word rāmaḥ The second text: figures on the verso, in the lower right-hand margin under the word rāma and in the upper left-hand margin
Scribe
Date of Copying SAM (VS) 1848 (first text); for the second text a date is not available.
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/3669
Manuscript Features
The first text is incomplete; available folios: 1–47, 49–63, 63–89, 91–176. The second text is also incomplete; available folios: 1–8.
The MS contains the following texts:
1. Gītātātparyapariśuddhi (on exps. 2t–178b)
2. Gītāgūḍhārthadīpikā (on exps. 183–191)
In the first text, the folio number 48 has not been assigned, but the text is continuous; the folio number 63 has been assigned twice to two successive folios; fol. 90 is missing.
The second text breaks off after fol. 8.
Excerpts
Beginning
śrīkṛṣṇāya namaḥ |
bhagavatpādabhāṣyārtham ālocyātiprayatnataḥ |
prāyaḥ pratipadaṃ kurve gītāgūḍhārthadīpikām |
sahetukasya saṃsārasyātyantoparamātmakam |
paraṃ ni(!)śreyasaṃ gītāśāstrasyoktaṃ prayojanam |
saccidānaṃdarūpaṃ tat pūrṇaṃ viṣṇoḥ paraṃ padam |
yatprāptaye samārabdhā vedāḥ kāṇḍatrayātmakāḥ
…
tatrāśocyān anvaśocas tvam ityādinā śokamā(!)hādisarvāsurapāpmanivṛtyupāyopadeśena svadharmānuṣṭhānāt puruṣārthaḥ kathaṃ prāpyatām iti bhagavadupadeśaḥ sarvasādhāraṇaḥ bhagavadarjja(!)nasaṃvādarūpā cākhyāyikā vidyāstutyārthā janakayājñavalkyasaṃvādādivad upaniṣatsu | (fol. 1v1–2 and 2v4–5)
End
tad eva bhagavaṃtaṃ praty a(!)junavākyam avatārayati saṃjayo ʼrjuna uvācetyādinā evam ku(!)ktvārjunaḥ saṃkhye(!) ity ataḥ prāktanena graṃthena tatra svadharmapravṛttikāraṇībhūtatattvajñānapratibaṃdhakaḥ svaparadehe ātmātmīyābhimānavato ʼnātmavido [ʼ]rjunasya yuddhena svapara⟪de⟫dehe vināśaprasaṃgadarśinaḥ śoko mahī(!)n āsīd iti talliṃgakathanena darśayati tribhiḥ ślokaiḥ |
arjuna uvāca |
dṛṣṭvemaṃ svajanaṃ kṛṣṇa yuyutsuṃ samupasthitam | 28 |
sīdaṃti mama gātrāṇi mukhaṃ ca pariśuṣyati |
imaṃ svajanam ātmīyaṃ baṃdhuvargaṃ yuddhe †praṣṭaṃ† yuddhabhūmau cau(!)pasthiṃ dṛṣṭvā sthitasya mama paśyato mamety arthaḥ | aṃgāni vyathaṃte mukhaṃ ca pariśuṣyati śramādinimittaśokāpe- /// (fol. 8r7–8v1)
Colophon
Microfilm Details
Reel No. B 84/4
Date of Filming not indicated
Exposures 192
Used Copy Kathmandu
Type of Film positive
Remarks The text is on exps. 183-191; there are two exposures of fols. 5–8; the order of folios is: 8,7,6,5,1,2,3,4,5,6,7,8.
Catalogued by BK/RK
Date 18-04-2008
Bibliography